Top bhairav kavach Secrets

Wiki Article

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।

ವಂದೇ ಬಾಲಂ ಸ್ಫಟಿಕಸದೃಶಂ ಕುಂಡಲೋದ್ಭಾಸಿವಕ್ತ್ರಂ

ಗುಲ್ಫೌ ಚ ಪಾದುಕಾಸಿದ್ಧಃ ಪಾದಪೃಷ್ಠಂ ಸುರೇಶ್ವರಃ

देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥



सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।



वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७॥



अनेन here कवचेनैव रक्षां कृत्वा विचक्षणः।।

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Report this wiki page